The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
S.1.2.99 (S.1.2.100): nAnubanDakftAnyasArUpyAnejantatvAnekAltvAni
{p}ARini:
n/a
{k}Atantra:
n/a
{c}Andra:
n/a
{j}Enendra:
n/a
pariBAzA:
No content found.
Comments:
Based on A.1.1.20-Bh.I.75.24-76.14: dAppratizeDe na dEpi anejantatvAt (vArttika.7) dAppratizeDe dEpi pratizeDaH na prApnoti, avadAtam muKam. nanu ca Attve kfte Bavizyati. tat hi Attvam na prApnoti. kim kAraRam. anejantatvAt. sidDam anubanDasya anekAntatvAt (vArttika.8) sidDam etat. kaTam. anubanDasya anekAntatvAt. anekAntAH anubanDAH. pitpratizeDAt vA (vArttika.9) aTa vA dADAH Gu apit iti vakzyAmi. tat ca avaSyam vaktavyam. adAp iti hi ucyamAne iha api prasajyeta : praRidApayati iti. Sakyam tAvat anena adAp iti bruvatA bAntasya pratizeDaH vijYAtum. sUtram tarhi Bidyate. yaTAnyAsam eva astu. nanu ca uktam dappratizeDe na dEpi iti. parihftam etat sidDam anubanDasya anekAntatvAt iti. aTa ekAntezu dozaH eva. ekAntezu ca na dozaH. Attve kfte Bavizyati. nanu ca uktam tat hi Attvam na prApnoti. kim kAraRam. anejantatvAt iti. pakAralope kfte Bavizyati. na hi ayam tadA dAp Bavati. BUtapUrvagatyA Bavizyati. etat ca atra yuktam yat sarvezu eva sAnubanDakagrahaRezu BUtapUrvagatiH vijYAyate. anEmittikaH hi anubanDalopaH tAvati eva Bavati. aTa vA AcAryapravfttiH jYApayati na anubanDakftam anejantatvam iti yat ayam udIcAm mANaH vyatIhAre iti meNaH sAnubanDakasya AttvaBUtasya grahaRam karoti. aTa vA dAp eva ayam na dEp asti. kaTam avadAyayati iti. Syan vikaraRaH Bavizyati.